A 59-17 Tvaritāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 59/17
Title: Tvaritāstotra
Dimensions: 29.5 x 5 cm x 3 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Stotra; Tantra
Date:
Acc No.: NAK 4/304
Remarks:
Reel No. A 59-17 Inventory No. 79372
Reel No. A 59/17
Title Tvaritāstotra
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete but damaged at margins
Size 29.5 x 5 cm
Binding Hole one in the centre-left
Folios 3
Lines per Folio 5
Foliation numerals in left margin of verso
Date of Copying
Donor
Owner of MS NAK
Place of Deposite NAK
Accession No. 4-304
Manuscript Features:
Excerpts
Beginning
❖ oṃ namo(!) tvaritāyai ||
hūṃkāreritamātṛcakranikhilā dhatte karair dakṣiṇe
yā vajrāśiśaratriśūlavaradaṃ cakraṃ ca śaktiṃ gadāṃ |
daṇḍañ cāpi surāridarpadalanīṃ yā supracaṇḍāyudhā,
sā de〇vī vidadhātu siddhim atulāṃ tad dhyāyatāṃ śāṅkarīṃ || 1 ||
khelaṃtyāpi ca vāmato pi vidhṛtaṃ pāśāṃkuśaṃ tarjanī,
ghaṇṭā śaṅkha pharaṃ sa〇roja[m a]bhayaṃ bhīmaṃ dhanu bhāśuraṃ |
tārācakratambitāmbaranibhā puṣpotkarabhrājitāṃ
yasyā mūrddhatanūruhāhikalitā sā me karo〇tv īhitaṃ || 2 || (fol. 1v1–4)
End
yaṃ yaṃ kāmam apekṣasi kṣitidhipa tvā sevayanti kṣitau,
tan teṣāṃ varade karāśritam iva prāyaḥ puro varttate |
tasmād āśutaraṃ vihāya sakalaṃ sevyā tvam ekāṃ janaḥ
sākṣāt kalpalateva mātari punaḥ kim varṇyase mādṛśaiḥ || 11 ||
ye nityaṃ parikīrtayanti jananistotraṃ tava śrīmate |
ye śṛṇvanti ca sādaraṃ yadi gṛhe saṃlikhya vādhāritaṃ |
te nanda(nti) ///9 cānalotpātajaṃ
te sarvata hi pūjitā vijayinas te vallabhā bhūtale || 12 || (fol. 3r3–v1)
Colophon
iti tvaritāstotraṃ sārdūlavi(krī)[ḍitaṃ ||] (fol. 3v1)
Microfilm Details
Reel No. A 59/17
Date of Filming 10-12-70
Exposures 4
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 25-08-2004
Bibliography