A 59-17 Tvaritāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 59/17
Title: Tvaritāstotra
Dimensions: 29.5 x 5 cm x 3 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Stotra; Tantra
Date:
Acc No.: NAK 4/304
Remarks:


Reel No. A 59-17 Inventory No. 79372

Reel No. A 59/17

Title Tvaritāstotra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged at margins

Size 29.5 x 5 cm

Binding Hole one in the centre-left

Folios 3

Lines per Folio 5

Foliation numerals in left margin of verso

Date of Copying

Donor

Owner of MS NAK

Place of Deposite NAK

Accession No. 4-304

Manuscript Features:

Excerpts

Beginning

❖ oṃ namo(!) tvaritāyai ||

hūṃkāreritamātṛcakranikhilā dhatte karair dakṣiṇe

yā vajrāśiśaratriśūlavaradaṃ cakraṃ ca śaktiṃ gadāṃ |

daṇḍañ cāpi surāridarpadalanīṃ yā supracaṇḍāyudhā,

sā de〇vī vidadhātu siddhim atulāṃ tad dhyāyatāṃ śāṅkarīṃ || 1 ||

khelaṃtyāpi ca vāmato pi vidhṛtaṃ pāśāṃkuśaṃ tarjanī,

ghaṇṭā śaṅkha pharaṃ sa〇roja[m a]bhayaṃ bhīmaṃ dhanu bhāśuraṃ |

tārācakratambitāmbaranibhā puṣpotkarabhrājitāṃ

yasyā mūrddhatanūruhāhikalitā sā me karo〇tv īhitaṃ || 2 || (fol. 1v1–4)

End

yaṃ yaṃ kāmam apekṣasi kṣitidhipa tvā sevayanti kṣitau,

tan teṣāṃ varade karāśritam iva prāyaḥ puro varttate |

tasmād āśutaraṃ vihāya sakalaṃ sevyā tvam ekāṃ janaḥ

sākṣāt kalpalateva mātari punaḥ kim varṇyase mādṛśaiḥ || 11 ||

ye nityaṃ parikīrtayanti jananistotraṃ tava śrīmate |

ye śṛṇvanti ca sādaraṃ yadi gṛhe saṃlikhya vādhāritaṃ |

te nanda(nti) ///9 cānalotpātajaṃ

te sarvata hi pūjitā vijayinas te vallabhā bhūtale || 12 || (fol. 3r3–v1)

Colophon

iti tvaritāstotraṃ sārdūlavi(krī)[ḍitaṃ ||] (fol. 3v1)

Microfilm Details

Reel No. A 59/17

Date of Filming 10-12-70

Exposures 4

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 25-08-2004

Bibliography